A 958-14 Kārtavīryārjunakavacāṣṭottaranāmastotra

Manuscript culture infobox

Filmed in: A 958/14
Title: Kārtavīryārjunakavacāṣṭottaranāmastotra
Dimensions: 21 x 11 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1053
Remarks:

Reel No. A 958/14

Inventory No. 25567

Title Kārtavīryārjunakavacāṣṭottaranāmastotra

Remarks

Author according to the colophon, extracted from uḍḍāmalatantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 11.0 cm

Binding Hole(s)

Folios 27

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the abbreviation kā. ka. and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1053

Manuscript Features

There are two exposures of 23r–25v.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


oṁ śrīvāgvādinyai namaḥ || ||


oṁ śrīkārttavīryārjunāya namaḥ || ||


ācamya || tato āsanaṃ maṃtraḥ ||


pṛthvī tvayā dhṛtā loketīparameṣṭhi ṛṣiḥ sutalacchanda[ḥ] kūrmo devatā nijāsane viniyogaḥ || ||


pṛthvī tvayā dhṛtā lokā devī stvaṃ viṣṇunā dhṛtā ||

tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsana[ṃ] ||


iti āsanamaṃtra[ṃ] || || (fol. 1v1–6)


End

sarvān kāmān avāpnoti iha loke paratra ca ||

kārttavīryaḥ khaladveṣṭī kṛtavīryasuto valī ||


sahasravāhuḥ śatrughno raktavāsā dhanurdharaḥ ||

raktagaṃdho raktamālyo rājāsmarttur abhīṣṭadaḥ ||


dvādaśaitāṇi nāmāni kārttavīryasya yaḥ paṭḥet ||

saṃpadas tasya jāyante janā tasya vaśe sadā⟨ḥ⟩ || 61 || || (27r5–27v2)


Colophon

iti śrīuḍḍāmalataṃtre umāmaheśvarasaṃvāde kārttavīryārjunakavacāṣṭottaranāmastotram || || śubham || ○ || (fol. 27v3–4)

Microfilm Details

Reel No. A 958/14

Date of Filming 22-10-1984

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 05-06-2012

Bibliography