A 958-14 Kārtavīryārjunakavacāṣṭottaranāmastotra
Manuscript culture infobox
Filmed in: A 958/14
Title: Kārtavīryārjunakavacāṣṭottaranāmastotra
Dimensions: 21 x 11 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1053
Remarks:
Reel No. A 958/14
Inventory No. 25567
Title Kārtavīryārjunakavacāṣṭottaranāmastotra
Remarks
Author according to the colophon, extracted from uḍḍāmalatantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.0 x 11.0 cm
Binding Hole(s)
Folios 27
Lines per Folio 7
Foliation figures on the verso, in the left hand margin under the abbreviation kā. ka. and in the right hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/1053
Manuscript Features
There are two exposures of 23r–25v.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṁ śrīvāgvādinyai namaḥ || ||
oṁ śrīkārttavīryārjunāya namaḥ || ||
ācamya || tato āsanaṃ maṃtraḥ ||
pṛthvī tvayā dhṛtā loketīparameṣṭhi ṛṣiḥ sutalacchanda[ḥ] kūrmo devatā nijāsane viniyogaḥ || ||
pṛthvī tvayā dhṛtā lokā devī stvaṃ viṣṇunā dhṛtā ||
tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsana[ṃ] ||
iti āsanamaṃtra[ṃ] || || (fol. 1v1–6)
End
sarvān kāmān avāpnoti iha loke paratra ca ||
kārttavīryaḥ khaladveṣṭī kṛtavīryasuto valī ||
sahasravāhuḥ śatrughno raktavāsā dhanurdharaḥ ||
raktagaṃdho raktamālyo rājāsmarttur abhīṣṭadaḥ ||
dvādaśaitāṇi nāmāni kārttavīryasya yaḥ paṭḥet ||
saṃpadas tasya jāyante janā tasya vaśe sadā⟨ḥ⟩ || 61 || || (27r5–27v2)
Colophon
iti śrīuḍḍāmalataṃtre umāmaheśvarasaṃvāde kārttavīryārjunakavacāṣṭottaranāmastotram || || śubham || ○ || (fol. 27v3–4)
Microfilm Details
Reel No. A 958/14
Date of Filming 22-10-1984
Exposures 32
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 05-06-2012
Bibliography